E 1674-13 Mahābhārata
Manuscript culture infobox
Filmed in: E 1674/13
Title: Mahābhārata
Dimensions: 30.5 x 9.8 cm x 58 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.:
Remarks: Āśramavāsikaparvan
Reel No. E 1674-13
Title Mahābhārata
Remarks Āśramavāsikaparvan
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material palm-leaf
State complete
Size 30.5 x 9.8
Binding Hole none
Folios 47
Lines per Folio 9
Foliation figures in the right margin of the verso
Owner / Deliverer Bhadrarāja Śākya
Place of Deposite Patan
Manuscript Features
The foliation begins with number 111.
Excerpts
Beginning
śrī gaṇeśā(!) namaḥ ||
nārāyaṇaṃ namaskṛtyaṃ(!) narañ caiva narottamaṃ |
devīṃ sarasvatīñ caiva tato jayam udīrayet ||
janamejaya uvāca ||
prāpya rājyan(!) māhātmāḥ(!) pāṇḍavā me pītāmahāḥ |
sthitā rājye mahātmānas tan me vyākhyātum arhasi ||
vaiśampāyana uvāca ||
prāpya rājyan(!) mahātmānaḥ pāṇḍavā hataśatravaḥ |
dhṛtarāṣṭraṃ purapuraskṛtya(!) pṛthivīm paryapālayan ||
dhṛtarāṣṭram upātiṣṭhad viduraḥ saṃjayas tathā |
vaiśyāputraś ca medhāvī yuyutsuḥ kurusattama |
pāṇḍavāḥ sarvvakāryyāṇi saṃpṛcchaṃti sma taṃ nṛpaṃ ||
cakrus tenābhyanujñātā vaṇi[[2]]rṣā[[1]] daśa pañca ca ||
sadā hi gatvā te vīrāḥ paryupāsaṃta taṃ nṛpaṃ |
pādābhivādanaṃ kṛtvā dharmmarājamate sthitāḥ ||
te murddhni samupāghrātya sarvvakāryyāṇi cakrire | <ref name="ftn1">marginal addition: kuntito vāharata (?)</ref>
tathaiva kuntī gāndharyyāṃ guruvṛttim avartata ||
<references/>
End
vaiśaṃpāyana uvāca ||
ṣaṭtriṃśe tha tato varṣe vṛṣṇīnām anayo mahān |
anyonyaṃ mośasais(!) te tu nijaghnuḥ kālacoditāḥ || ||
janamejaya uvāca ||
kānā(!)nuśaptās te vīrā[[ḥ]] kṣayaṃ vṛṣṇyāndhakā(!)gatāḥ |
bhojāś ca dvijavarya tvaṃ vistareṇa vadasva me || ||
vaiśaṃpāyana uvāca ||
viśvāmitra⟪ñ ca⟫ vaśiṣṭhaṃ ca nāradañ ca tapodhanaṃ |
sāraṇapramukhā vīrā dadṛśur dvārakāgatān ||
te tān sāmbāṃ puraskṛtya bhūṣayitvā stri[[yaṃ]] yathā |
abruvan upasaṅgamya devadaṇḍanipīḍitāḥ || ||
iyaṃ strī putrakāmasya vaśror(!) amitatejasaḥ |
ṛṣayaḥ sādhu jānīta kim ayaṃ janayiṣyati ||
ity uktās te tadā rāja[[n]] ra(!)pralambhapradarśitāḥ |
pratyabruvaṃs tān munayo yat tac chṛṇu narādhipa ||
vṛṣṇyandhakavināśāya mu++ (fol. 158v4-9)
Colophon
|| iti śrīmahārate(!) āśramavāsikaṃ parvvaṃ samāptaṃ || 18 || śubhaṃ || (fol. 158r2)
Microfilm Details
Reel No. E 1674/13
Date of Filming 01-07-1984
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 15-05-2007