E 1674-13 Mahābhārata

Manuscript culture infobox

Filmed in: E 1674/13
Title: Mahābhārata
Dimensions: 30.5 x 9.8 cm x 58 folios
Material: paper?
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.:
Remarks: Āśramavāsikaparvan

Reel No. E 1674-13

Title Mahābhārata

Remarks Āśramavāsikaparvan

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

State complete

Size 30.5 x 9.8

Binding Hole none

Folios 47

Lines per Folio 9

Foliation figures in the right margin of the verso

Owner / Deliverer Bhadrarāja Śākya

Place of Deposite Patan

Manuscript Features

The foliation begins with number 111.

Excerpts

Beginning

śrī gaṇeśā(!) namaḥ ||

nārāyaṇaṃ namaskṛtyaṃ(!) narañ caiva narottamaṃ |
devīṃ sarasvatīñ caiva tato jayam udīrayet ||

janamejaya uvāca ||

prāpya rājyan(!) māhātmāḥ(!) pāṇḍavā me pītāmahāḥ |
sthitā rājye mahātmānas tan me vyākhyātum arhasi ||

vaiśampāyana uvāca ||

prāpya rājyan(!) mahātmānaḥ pāṇḍavā hataśatravaḥ |
dhṛtarāṣṭraṃ purapuraskṛtya(!) pṛthivīm paryapālayan ||
dhṛtarāṣṭram upātiṣṭhad viduraḥ saṃjayas tathā |
vaiśyāputraś ca medhāvī yuyutsuḥ kurusattama |
pāṇḍavāḥ sarvvakāryyāṇi saṃpṛcchaṃti sma taṃ nṛpaṃ ||
cakrus tenābhyanujñātā vaṇi[[2]]rṣā[[1]] daśa pañca ca ||
sadā hi gatvā te vīrāḥ paryupāsaṃta taṃ nṛpaṃ |
pādābhivādanaṃ kṛtvā dharmmarājamate sthitāḥ ||
te murddhni samupāghrātya sarvvakāryyāṇi cakrire | <ref name="ftn1">marginal addition: kuntito vāharata (?)</ref>
tathaiva kuntī gāndharyyāṃ guruvṛttim avartata ||

<references/>

End

vaiśaṃpāyana uvāca ||

ṣaṭtriṃśe tha tato varṣe vṛṣṇīnām anayo mahān |
anyonyaṃ mośasais(!) te tu nijaghnuḥ kālacoditāḥ || ||

janamejaya uvāca ||

kānā(!)nuśaptās te vīrā[[ḥ]] kṣayaṃ vṛṣṇyāndhakā(!)gatāḥ |
bhojāś ca dvijavarya tvaṃ vistareṇa vadasva me || ||

vaiśaṃpāyana uvāca ||

viśvāmitra⟪ñ ca⟫ vaśiṣṭhaṃ ca nāradañ ca tapodhanaṃ |
sāraṇapramukhā vīrā dadṛśur dvārakāgatān ||
te tān sāmbāṃ puraskṛtya bhūṣayitvā stri[[yaṃ]] yathā |
abruvan upasaṅgamya devadaṇḍanipīḍitāḥ || ||
iyaṃ strī putrakāmasya vaśror(!) amitatejasaḥ |
ṛṣayaḥ sādhu jānīta kim ayaṃ janayiṣyati ||
ity uktās te tadā rāja[[n]] ra(!)pralambhapradarśitāḥ |
pratyabruvaṃs tān munayo yat tac chṛṇu narādhipa ||
vṛṣṇyandhakavināśāya mu++ (fol. 158v4-9)

Colophon

|| iti śrīmahārate(!) āśramavāsikaṃ parvvaṃ samāptaṃ || 18 || śubhaṃ || (fol. 158r2)

Microfilm Details

Reel No. E 1674/13

Date of Filming 01-07-1984

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 15-05-2007